A 978-55 Guhyakālīsudhādhārāhvayastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 978/55
Title: Guhyakālīsudhādhārāhvayastotra
Dimensions: 18.5 x 8.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1857
Acc No.: NAK 4/691
Remarks:
Reel No. A 978-55 Inventory No. 40982
Title Guhyakālīsudhādhārāstotra
Remarks Alternative title is Guhyakālīsudhādhārāhvayastotra.
The text is ascribed to Mahākālasaṃhitā.
Author Adinātha
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 18.5 x 8.7 cm
Binding Hole none
Folios 6
Lines per Folio 6
Foliation figures in the lower right-hand margin of the verso
Date of Copying SAM1857
Place of Copying near by Vajrayoginīkṣetra
Place of Deposit NAK
Accession No. 4/691
Manuscript Features
Excerpts
Beginning
❖ oṃ namas tasyai || ||
śrīmahākāla uvāca ||
acintyā ʼmitākāraśaktisvarūpā
prativyakti adhiṣṭhānasattyaikamūrttiḥ ||
nirākāranirdvaṃdvabodhaikagamyā
tvam ekā paraṃbrahmarūpeṇa siddhā || 1 ||
agotrā ʼkṛtitvād anaikāṃtikatvād
alakṣāgamatvād aśeṣā ʼkaratvāt || 2 ||
prapaṃcālayatvād anaraṃbhakatvāt (!)
tvam ekā paraṃbrahmarūpeṇa siddhā || 2 || (fol. 1v1–6)
End
mahākālarudroditaṃ stotram etat
sadā bhaktibhāvena yodhyeti bhaktaḥ ||
na cāpannarogo na śoko na mṛtyur
bhavet siddhirante ca kaivalyalābhaḥ || 25 ||
iti te kathito divya (!) sudhādhārāhvayaṃ stavaṃ ||
etasya satatābhyāsāt siddhiḥ karatale sthitā || 26 || (fol. 5v6–6r4)
Colophon
ity ādināthaviracitāyāṃ mahākālasaṃhitāyāṃ śrīguhyakālyāḥ sudhādhārāhvayastotraṃ samāptaṃ || iti saṃ t (!) 1857 sāla āṣāḍha va di roja likhitaṃ śrīvajrayoginīsaṃnikaṭakṣetre śramaṃ | (fol. 6v4–5)
Microfilm Details
Reel No. A 978/55
Date of Filming 25-01-1985
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 06-04-2005
Bibliography