A 978-55 Guhyakālīsudhādhārāhvayastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 978/55
Title: Guhyakālīsudhādhārāhvayastotra
Dimensions: 18.5 x 8.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1857
Acc No.: NAK 4/691
Remarks:


Reel No. A 978-55 Inventory No. 40982

Title Guhyakālīsudhādhārāstotra

Remarks Alternative title is Guhyakālīsudhādhārāhvayastotra.

The text is ascribed to Mahākālasaṃhitā.

Author Adinātha

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 18.5 x 8.7 cm

Binding Hole none

Folios 6

Lines per Folio 6

Foliation figures in the lower right-hand margin of the verso

Date of Copying SAM1857

Place of Copying near by Vajrayoginīkṣetra

Place of Deposit NAK

Accession No. 4/691

Manuscript Features

Excerpts

Beginning

❖ oṃ namas tasyai || ||

śrīmahākāla uvāca ||

acintyā ʼmitākāraśaktisvarūpā

prativyakti adhiṣṭhānasattyaikamūrttiḥ ||

nirākāranirdvaṃdvabodhaikagamyā

tvam ekā paraṃbrahmarūpeṇa siddhā || 1 ||

agotrā ʼkṛtitvād anaikāṃtikatvād

alakṣāgamatvād aśeṣā ʼkaratvāt || 2 ||

prapaṃcālayatvād anaraṃbhakatvāt (!)

tvam ekā paraṃbrahmarūpeṇa siddhā || 2 || (fol. 1v1–6)

End

mahākālarudroditaṃ stotram etat

sadā bhaktibhāvena yodhyeti bhaktaḥ ||

na cāpannarogo na śoko na mṛtyur

bhavet siddhirante ca kaivalyalābhaḥ || 25 ||

iti te kathito divya (!) sudhādhārāhvayaṃ stavaṃ ||

etasya satatābhyāsāt siddhiḥ karatale sthitā || 26 || (fol. 5v6–6r4)

Colophon

ity ādināthaviracitāyāṃ mahākālasaṃhitāyāṃ śrīguhyakālyāḥ sudhādhārāhvayastotraṃ samāptaṃ || iti saṃ t (!) 1857 sāla āṣāḍha va di roja likhitaṃ śrīvajrayoginīsaṃnikaṭakṣetre śramaṃ | (fol. 6v4–5)

Microfilm Details

Reel No. A 978/55

Date of Filming 25-01-1985

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 06-04-2005

Bibliography